Declension table of ?jyotiṣīmat

Deva

NeuterSingularDualPlural
Nominativejyotiṣīmat jyotiṣīmantī jyotiṣīmatī jyotiṣīmanti
Vocativejyotiṣīmat jyotiṣīmantī jyotiṣīmatī jyotiṣīmanti
Accusativejyotiṣīmat jyotiṣīmantī jyotiṣīmatī jyotiṣīmanti
Instrumentaljyotiṣīmatā jyotiṣīmadbhyām jyotiṣīmadbhiḥ
Dativejyotiṣīmate jyotiṣīmadbhyām jyotiṣīmadbhyaḥ
Ablativejyotiṣīmataḥ jyotiṣīmadbhyām jyotiṣīmadbhyaḥ
Genitivejyotiṣīmataḥ jyotiṣīmatoḥ jyotiṣīmatām
Locativejyotiṣīmati jyotiṣīmatoḥ jyotiṣīmatsu

Adverb -jyotiṣīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria