Declension table of ?jyotiḥprakāśa

Deva

MasculineSingularDualPlural
Nominativejyotiḥprakāśaḥ jyotiḥprakāśau jyotiḥprakāśāḥ
Vocativejyotiḥprakāśa jyotiḥprakāśau jyotiḥprakāśāḥ
Accusativejyotiḥprakāśam jyotiḥprakāśau jyotiḥprakāśān
Instrumentaljyotiḥprakāśena jyotiḥprakāśābhyām jyotiḥprakāśaiḥ jyotiḥprakāśebhiḥ
Dativejyotiḥprakāśāya jyotiḥprakāśābhyām jyotiḥprakāśebhyaḥ
Ablativejyotiḥprakāśāt jyotiḥprakāśābhyām jyotiḥprakāśebhyaḥ
Genitivejyotiḥprakāśasya jyotiḥprakāśayoḥ jyotiḥprakāśānām
Locativejyotiḥprakāśe jyotiḥprakāśayoḥ jyotiḥprakāśeṣu

Compound jyotiḥprakāśa -

Adverb -jyotiḥprakāśam -jyotiḥprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria