Declension table of ?jyotiḥpitāmaha

Deva

MasculineSingularDualPlural
Nominativejyotiḥpitāmahaḥ jyotiḥpitāmahau jyotiḥpitāmahāḥ
Vocativejyotiḥpitāmaha jyotiḥpitāmahau jyotiḥpitāmahāḥ
Accusativejyotiḥpitāmaham jyotiḥpitāmahau jyotiḥpitāmahān
Instrumentaljyotiḥpitāmahena jyotiḥpitāmahābhyām jyotiḥpitāmahaiḥ jyotiḥpitāmahebhiḥ
Dativejyotiḥpitāmahāya jyotiḥpitāmahābhyām jyotiḥpitāmahebhyaḥ
Ablativejyotiḥpitāmahāt jyotiḥpitāmahābhyām jyotiḥpitāmahebhyaḥ
Genitivejyotiḥpitāmahasya jyotiḥpitāmahayoḥ jyotiḥpitāmahānām
Locativejyotiḥpitāmahe jyotiḥpitāmahayoḥ jyotiḥpitāmaheṣu

Compound jyotiḥpitāmaha -

Adverb -jyotiḥpitāmaham -jyotiḥpitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria