Declension table of ?jyeṣṭheśvara

Deva

NeuterSingularDualPlural
Nominativejyeṣṭheśvaram jyeṣṭheśvare jyeṣṭheśvarāṇi
Vocativejyeṣṭheśvara jyeṣṭheśvare jyeṣṭheśvarāṇi
Accusativejyeṣṭheśvaram jyeṣṭheśvare jyeṣṭheśvarāṇi
Instrumentaljyeṣṭheśvareṇa jyeṣṭheśvarābhyām jyeṣṭheśvaraiḥ
Dativejyeṣṭheśvarāya jyeṣṭheśvarābhyām jyeṣṭheśvarebhyaḥ
Ablativejyeṣṭheśvarāt jyeṣṭheśvarābhyām jyeṣṭheśvarebhyaḥ
Genitivejyeṣṭheśvarasya jyeṣṭheśvarayoḥ jyeṣṭheśvarāṇām
Locativejyeṣṭheśvare jyeṣṭheśvarayoḥ jyeṣṭheśvareṣu

Compound jyeṣṭheśvara -

Adverb -jyeṣṭheśvaram -jyeṣṭheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria