Declension table of ?jyeṣṭhavṛtti

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhavṛtti jyeṣṭhavṛttinī jyeṣṭhavṛttīni
Vocativejyeṣṭhavṛtti jyeṣṭhavṛttinī jyeṣṭhavṛttīni
Accusativejyeṣṭhavṛtti jyeṣṭhavṛttinī jyeṣṭhavṛttīni
Instrumentaljyeṣṭhavṛttinā jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhiḥ
Dativejyeṣṭhavṛttine jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Ablativejyeṣṭhavṛttinaḥ jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Genitivejyeṣṭhavṛttinaḥ jyeṣṭhavṛttinoḥ jyeṣṭhavṛttīnām
Locativejyeṣṭhavṛttini jyeṣṭhavṛttinoḥ jyeṣṭhavṛttiṣu

Compound jyeṣṭhavṛtti -

Adverb -jyeṣṭhavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria