Declension table of ?jyeṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhatamā jyeṣṭhatame jyeṣṭhatamāḥ
Vocativejyeṣṭhatame jyeṣṭhatame jyeṣṭhatamāḥ
Accusativejyeṣṭhatamām jyeṣṭhatame jyeṣṭhatamāḥ
Instrumentaljyeṣṭhatamayā jyeṣṭhatamābhyām jyeṣṭhatamābhiḥ
Dativejyeṣṭhatamāyai jyeṣṭhatamābhyām jyeṣṭhatamābhyaḥ
Ablativejyeṣṭhatamāyāḥ jyeṣṭhatamābhyām jyeṣṭhatamābhyaḥ
Genitivejyeṣṭhatamāyāḥ jyeṣṭhatamayoḥ jyeṣṭhatamānām
Locativejyeṣṭhatamāyām jyeṣṭhatamayoḥ jyeṣṭhatamāsu

Adverb -jyeṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria