Declension table of ?jyeṣṭhatama

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhatamam jyeṣṭhatame jyeṣṭhatamāni
Vocativejyeṣṭhatama jyeṣṭhatame jyeṣṭhatamāni
Accusativejyeṣṭhatamam jyeṣṭhatame jyeṣṭhatamāni
Instrumentaljyeṣṭhatamena jyeṣṭhatamābhyām jyeṣṭhatamaiḥ
Dativejyeṣṭhatamāya jyeṣṭhatamābhyām jyeṣṭhatamebhyaḥ
Ablativejyeṣṭhatamāt jyeṣṭhatamābhyām jyeṣṭhatamebhyaḥ
Genitivejyeṣṭhatamasya jyeṣṭhatamayoḥ jyeṣṭhatamānām
Locativejyeṣṭhatame jyeṣṭhatamayoḥ jyeṣṭhatameṣu

Compound jyeṣṭhatama -

Adverb -jyeṣṭhatamam -jyeṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria