Declension table of ?jyeṣṭhatā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhatā jyeṣṭhate jyeṣṭhatāḥ
Vocativejyeṣṭhate jyeṣṭhate jyeṣṭhatāḥ
Accusativejyeṣṭhatām jyeṣṭhate jyeṣṭhatāḥ
Instrumentaljyeṣṭhatayā jyeṣṭhatābhyām jyeṣṭhatābhiḥ
Dativejyeṣṭhatāyai jyeṣṭhatābhyām jyeṣṭhatābhyaḥ
Ablativejyeṣṭhatāyāḥ jyeṣṭhatābhyām jyeṣṭhatābhyaḥ
Genitivejyeṣṭhatāyāḥ jyeṣṭhatayoḥ jyeṣṭhatānām
Locativejyeṣṭhatāyām jyeṣṭhatayoḥ jyeṣṭhatāsu

Adverb -jyeṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria