Declension table of ?jyeṣṭhasāman

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhasāmā jyeṣṭhasāmānau jyeṣṭhasāmānaḥ
Vocativejyeṣṭhasāman jyeṣṭhasāmānau jyeṣṭhasāmānaḥ
Accusativejyeṣṭhasāmānam jyeṣṭhasāmānau jyeṣṭhasāmnaḥ
Instrumentaljyeṣṭhasāmnā jyeṣṭhasāmabhyām jyeṣṭhasāmabhiḥ
Dativejyeṣṭhasāmne jyeṣṭhasāmabhyām jyeṣṭhasāmabhyaḥ
Ablativejyeṣṭhasāmnaḥ jyeṣṭhasāmabhyām jyeṣṭhasāmabhyaḥ
Genitivejyeṣṭhasāmnaḥ jyeṣṭhasāmnoḥ jyeṣṭhasāmnām
Locativejyeṣṭhasāmni jyeṣṭhasāmani jyeṣṭhasāmnoḥ jyeṣṭhasāmasu

Compound jyeṣṭhasāma -

Adverb -jyeṣṭhasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria