Declension table of ?jyeṣṭhasāmaga

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhasāmagaḥ jyeṣṭhasāmagau jyeṣṭhasāmagāḥ
Vocativejyeṣṭhasāmaga jyeṣṭhasāmagau jyeṣṭhasāmagāḥ
Accusativejyeṣṭhasāmagam jyeṣṭhasāmagau jyeṣṭhasāmagān
Instrumentaljyeṣṭhasāmagena jyeṣṭhasāmagābhyām jyeṣṭhasāmagaiḥ jyeṣṭhasāmagebhiḥ
Dativejyeṣṭhasāmagāya jyeṣṭhasāmagābhyām jyeṣṭhasāmagebhyaḥ
Ablativejyeṣṭhasāmagāt jyeṣṭhasāmagābhyām jyeṣṭhasāmagebhyaḥ
Genitivejyeṣṭhasāmagasya jyeṣṭhasāmagayoḥ jyeṣṭhasāmagānām
Locativejyeṣṭhasāmage jyeṣṭhasāmagayoḥ jyeṣṭhasāmageṣu

Compound jyeṣṭhasāmaga -

Adverb -jyeṣṭhasāmagam -jyeṣṭhasāmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria