Declension table of ?jyeṣṭhalalitā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhalalitā jyeṣṭhalalite jyeṣṭhalalitāḥ
Vocativejyeṣṭhalalite jyeṣṭhalalite jyeṣṭhalalitāḥ
Accusativejyeṣṭhalalitām jyeṣṭhalalite jyeṣṭhalalitāḥ
Instrumentaljyeṣṭhalalitayā jyeṣṭhalalitābhyām jyeṣṭhalalitābhiḥ
Dativejyeṣṭhalalitāyai jyeṣṭhalalitābhyām jyeṣṭhalalitābhyaḥ
Ablativejyeṣṭhalalitāyāḥ jyeṣṭhalalitābhyām jyeṣṭhalalitābhyaḥ
Genitivejyeṣṭhalalitāyāḥ jyeṣṭhalalitayoḥ jyeṣṭhalalitānām
Locativejyeṣṭhalalitāyām jyeṣṭhalalitayoḥ jyeṣṭhalalitāsu

Adverb -jyeṣṭhalalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria