Declension table of ?jyeṣṭhagṛhya

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhagṛhyaḥ jyeṣṭhagṛhyau jyeṣṭhagṛhyāḥ
Vocativejyeṣṭhagṛhya jyeṣṭhagṛhyau jyeṣṭhagṛhyāḥ
Accusativejyeṣṭhagṛhyam jyeṣṭhagṛhyau jyeṣṭhagṛhyān
Instrumentaljyeṣṭhagṛhyeṇa jyeṣṭhagṛhyābhyām jyeṣṭhagṛhyaiḥ jyeṣṭhagṛhyebhiḥ
Dativejyeṣṭhagṛhyāya jyeṣṭhagṛhyābhyām jyeṣṭhagṛhyebhyaḥ
Ablativejyeṣṭhagṛhyāt jyeṣṭhagṛhyābhyām jyeṣṭhagṛhyebhyaḥ
Genitivejyeṣṭhagṛhyasya jyeṣṭhagṛhyayoḥ jyeṣṭhagṛhyāṇām
Locativejyeṣṭhagṛhye jyeṣṭhagṛhyayoḥ jyeṣṭhagṛhyeṣu

Compound jyeṣṭhagṛhya -

Adverb -jyeṣṭhagṛhyam -jyeṣṭhagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria