Declension table of ?jyeṣṭhabhavikā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhabhavikā jyeṣṭhabhavike jyeṣṭhabhavikāḥ
Vocativejyeṣṭhabhavike jyeṣṭhabhavike jyeṣṭhabhavikāḥ
Accusativejyeṣṭhabhavikām jyeṣṭhabhavike jyeṣṭhabhavikāḥ
Instrumentaljyeṣṭhabhavikayā jyeṣṭhabhavikābhyām jyeṣṭhabhavikābhiḥ
Dativejyeṣṭhabhavikāyai jyeṣṭhabhavikābhyām jyeṣṭhabhavikābhyaḥ
Ablativejyeṣṭhabhavikāyāḥ jyeṣṭhabhavikābhyām jyeṣṭhabhavikābhyaḥ
Genitivejyeṣṭhabhavikāyāḥ jyeṣṭhabhavikayoḥ jyeṣṭhabhavikānām
Locativejyeṣṭhabhavikāyām jyeṣṭhabhavikayoḥ jyeṣṭhabhavikāsu

Adverb -jyeṣṭhabhavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria