Declension table of ?jyeṣṭhabandhu

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhabandhuḥ jyeṣṭhabandhū jyeṣṭhabandhavaḥ
Vocativejyeṣṭhabandho jyeṣṭhabandhū jyeṣṭhabandhavaḥ
Accusativejyeṣṭhabandhum jyeṣṭhabandhū jyeṣṭhabandhūn
Instrumentaljyeṣṭhabandhunā jyeṣṭhabandhubhyām jyeṣṭhabandhubhiḥ
Dativejyeṣṭhabandhave jyeṣṭhabandhubhyām jyeṣṭhabandhubhyaḥ
Ablativejyeṣṭhabandhoḥ jyeṣṭhabandhubhyām jyeṣṭhabandhubhyaḥ
Genitivejyeṣṭhabandhoḥ jyeṣṭhabandhvoḥ jyeṣṭhabandhūnām
Locativejyeṣṭhabandhau jyeṣṭhabandhvoḥ jyeṣṭhabandhuṣu

Compound jyeṣṭhabandhu -

Adverb -jyeṣṭhabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria