Declension table of ?jyeṣṭhāvrata

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhāvratam jyeṣṭhāvrate jyeṣṭhāvratāni
Vocativejyeṣṭhāvrata jyeṣṭhāvrate jyeṣṭhāvratāni
Accusativejyeṣṭhāvratam jyeṣṭhāvrate jyeṣṭhāvratāni
Instrumentaljyeṣṭhāvratena jyeṣṭhāvratābhyām jyeṣṭhāvrataiḥ
Dativejyeṣṭhāvratāya jyeṣṭhāvratābhyām jyeṣṭhāvratebhyaḥ
Ablativejyeṣṭhāvratāt jyeṣṭhāvratābhyām jyeṣṭhāvratebhyaḥ
Genitivejyeṣṭhāvratasya jyeṣṭhāvratayoḥ jyeṣṭhāvratānām
Locativejyeṣṭhāvrate jyeṣṭhāvratayoḥ jyeṣṭhāvrateṣu

Compound jyeṣṭhāvrata -

Adverb -jyeṣṭhāvratam -jyeṣṭhāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria