Declension table of ?jyaiṣṭhya

Deva

NeuterSingularDualPlural
Nominativejyaiṣṭhyam jyaiṣṭhye jyaiṣṭhyāni
Vocativejyaiṣṭhya jyaiṣṭhye jyaiṣṭhyāni
Accusativejyaiṣṭhyam jyaiṣṭhye jyaiṣṭhyāni
Instrumentaljyaiṣṭhyena jyaiṣṭhyābhyām jyaiṣṭhyaiḥ
Dativejyaiṣṭhyāya jyaiṣṭhyābhyām jyaiṣṭhyebhyaḥ
Ablativejyaiṣṭhyāt jyaiṣṭhyābhyām jyaiṣṭhyebhyaḥ
Genitivejyaiṣṭhyasya jyaiṣṭhyayoḥ jyaiṣṭhyānām
Locativejyaiṣṭhye jyaiṣṭhyayoḥ jyaiṣṭhyeṣu

Compound jyaiṣṭhya -

Adverb -jyaiṣṭhyam -jyaiṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria