Declension table of ?jyāyasvatā

Deva

FeminineSingularDualPlural
Nominativejyāyasvatā jyāyasvate jyāyasvatāḥ
Vocativejyāyasvate jyāyasvate jyāyasvatāḥ
Accusativejyāyasvatām jyāyasvate jyāyasvatāḥ
Instrumentaljyāyasvatayā jyāyasvatābhyām jyāyasvatābhiḥ
Dativejyāyasvatāyai jyāyasvatābhyām jyāyasvatābhyaḥ
Ablativejyāyasvatāyāḥ jyāyasvatābhyām jyāyasvatābhyaḥ
Genitivejyāyasvatāyāḥ jyāyasvatayoḥ jyāyasvatānām
Locativejyāyasvatāyām jyāyasvatayoḥ jyāyasvatāsu

Adverb -jyāyasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria