Declension table of ?jyāyasa

Deva

NeuterSingularDualPlural
Nominativejyāyasam jyāyase jyāyasāni
Vocativejyāyasa jyāyase jyāyasāni
Accusativejyāyasam jyāyase jyāyasāni
Instrumentaljyāyasena jyāyasābhyām jyāyasaiḥ
Dativejyāyasāya jyāyasābhyām jyāyasebhyaḥ
Ablativejyāyasāt jyāyasābhyām jyāyasebhyaḥ
Genitivejyāyasasya jyāyasayoḥ jyāyasānām
Locativejyāyase jyāyasayoḥ jyāyaseṣu

Compound jyāyasa -

Adverb -jyāyasam -jyāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria