Declension table of ?jvaritā

Deva

FeminineSingularDualPlural
Nominativejvaritā jvarite jvaritāḥ
Vocativejvarite jvarite jvaritāḥ
Accusativejvaritām jvarite jvaritāḥ
Instrumentaljvaritayā jvaritābhyām jvaritābhiḥ
Dativejvaritāyai jvaritābhyām jvaritābhyaḥ
Ablativejvaritāyāḥ jvaritābhyām jvaritābhyaḥ
Genitivejvaritāyāḥ jvaritayoḥ jvaritānām
Locativejvaritāyām jvaritayoḥ jvaritāsu

Adverb -jvaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria