Declension table of ?jvarita

Deva

NeuterSingularDualPlural
Nominativejvaritam jvarite jvaritāni
Vocativejvarita jvarite jvaritāni
Accusativejvaritam jvarite jvaritāni
Instrumentaljvaritena jvaritābhyām jvaritaiḥ
Dativejvaritāya jvaritābhyām jvaritebhyaḥ
Ablativejvaritāt jvaritābhyām jvaritebhyaḥ
Genitivejvaritasya jvaritayoḥ jvaritānām
Locativejvarite jvaritayoḥ jvariteṣu

Compound jvarita -

Adverb -jvaritam -jvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria