Declension table of ?jvarāpaha

Deva

NeuterSingularDualPlural
Nominativejvarāpaham jvarāpahe jvarāpahāṇi
Vocativejvarāpaha jvarāpahe jvarāpahāṇi
Accusativejvarāpaham jvarāpahe jvarāpahāṇi
Instrumentaljvarāpaheṇa jvarāpahābhyām jvarāpahaiḥ
Dativejvarāpahāya jvarāpahābhyām jvarāpahebhyaḥ
Ablativejvarāpahāt jvarāpahābhyām jvarāpahebhyaḥ
Genitivejvarāpahasya jvarāpahayoḥ jvarāpahāṇām
Locativejvarāpahe jvarāpahayoḥ jvarāpaheṣu

Compound jvarāpaha -

Adverb -jvarāpaham -jvarāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria