Declension table of ?jvarāṅkuśa

Deva

MasculineSingularDualPlural
Nominativejvarāṅkuśaḥ jvarāṅkuśau jvarāṅkuśāḥ
Vocativejvarāṅkuśa jvarāṅkuśau jvarāṅkuśāḥ
Accusativejvarāṅkuśam jvarāṅkuśau jvarāṅkuśān
Instrumentaljvarāṅkuśena jvarāṅkuśābhyām jvarāṅkuśaiḥ jvarāṅkuśebhiḥ
Dativejvarāṅkuśāya jvarāṅkuśābhyām jvarāṅkuśebhyaḥ
Ablativejvarāṅkuśāt jvarāṅkuśābhyām jvarāṅkuśebhyaḥ
Genitivejvarāṅkuśasya jvarāṅkuśayoḥ jvarāṅkuśānām
Locativejvarāṅkuśe jvarāṅkuśayoḥ jvarāṅkuśeṣu

Compound jvarāṅkuśa -

Adverb -jvarāṅkuśam -jvarāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria