Declension table of ?jvālānala

Deva

MasculineSingularDualPlural
Nominativejvālānalaḥ jvālānalau jvālānalāḥ
Vocativejvālānala jvālānalau jvālānalāḥ
Accusativejvālānalam jvālānalau jvālānalān
Instrumentaljvālānalena jvālānalābhyām jvālānalaiḥ jvālānalebhiḥ
Dativejvālānalāya jvālānalābhyām jvālānalebhyaḥ
Ablativejvālānalāt jvālānalābhyām jvālānalebhyaḥ
Genitivejvālānalasya jvālānalayoḥ jvālānalānām
Locativejvālānale jvālānalayoḥ jvālānaleṣu

Compound jvālānala -

Adverb -jvālānalam -jvālānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria