Declension table of ?jvālākharagada

Deva

MasculineSingularDualPlural
Nominativejvālākharagadaḥ jvālākharagadau jvālākharagadāḥ
Vocativejvālākharagada jvālākharagadau jvālākharagadāḥ
Accusativejvālākharagadam jvālākharagadau jvālākharagadān
Instrumentaljvālākharagadena jvālākharagadābhyām jvālākharagadaiḥ jvālākharagadebhiḥ
Dativejvālākharagadāya jvālākharagadābhyām jvālākharagadebhyaḥ
Ablativejvālākharagadāt jvālākharagadābhyām jvālākharagadebhyaḥ
Genitivejvālākharagadasya jvālākharagadayoḥ jvālākharagadānām
Locativejvālākharagade jvālākharagadayoḥ jvālākharagadeṣu

Compound jvālākharagada -

Adverb -jvālākharagadam -jvālākharagadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria