Declension table of ?jitaśatru

Deva

MasculineSingularDualPlural
Nominativejitaśatruḥ jitaśatrū jitaśatravaḥ
Vocativejitaśatro jitaśatrū jitaśatravaḥ
Accusativejitaśatrum jitaśatrū jitaśatrūn
Instrumentaljitaśatruṇā jitaśatrubhyām jitaśatrubhiḥ
Dativejitaśatrave jitaśatrubhyām jitaśatrubhyaḥ
Ablativejitaśatroḥ jitaśatrubhyām jitaśatrubhyaḥ
Genitivejitaśatroḥ jitaśatrvoḥ jitaśatrūṇām
Locativejitaśatrau jitaśatrvoḥ jitaśatruṣu

Compound jitaśatru -

Adverb -jitaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria