Declension table of ?jitasvarga

Deva

MasculineSingularDualPlural
Nominativejitasvargaḥ jitasvargau jitasvargāḥ
Vocativejitasvarga jitasvargau jitasvargāḥ
Accusativejitasvargam jitasvargau jitasvargān
Instrumentaljitasvargeṇa jitasvargābhyām jitasvargaiḥ jitasvargebhiḥ
Dativejitasvargāya jitasvargābhyām jitasvargebhyaḥ
Ablativejitasvargāt jitasvargābhyām jitasvargebhyaḥ
Genitivejitasvargasya jitasvargayoḥ jitasvargāṇām
Locativejitasvarge jitasvargayoḥ jitasvargeṣu

Compound jitasvarga -

Adverb -jitasvargam -jitasvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria