Declension table of ?jitākṣa

Deva

NeuterSingularDualPlural
Nominativejitākṣam jitākṣe jitākṣāṇi
Vocativejitākṣa jitākṣe jitākṣāṇi
Accusativejitākṣam jitākṣe jitākṣāṇi
Instrumentaljitākṣeṇa jitākṣābhyām jitākṣaiḥ
Dativejitākṣāya jitākṣābhyām jitākṣebhyaḥ
Ablativejitākṣāt jitākṣābhyām jitākṣebhyaḥ
Genitivejitākṣasya jitākṣayoḥ jitākṣāṇām
Locativejitākṣe jitākṣayoḥ jitākṣeṣu

Compound jitākṣa -

Adverb -jitākṣam -jitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria