Declension table of ?jijyūṣita

Deva

MasculineSingularDualPlural
Nominativejijyūṣitaḥ jijyūṣitau jijyūṣitāḥ
Vocativejijyūṣita jijyūṣitau jijyūṣitāḥ
Accusativejijyūṣitam jijyūṣitau jijyūṣitān
Instrumentaljijyūṣitena jijyūṣitābhyām jijyūṣitaiḥ jijyūṣitebhiḥ
Dativejijyūṣitāya jijyūṣitābhyām jijyūṣitebhyaḥ
Ablativejijyūṣitāt jijyūṣitābhyām jijyūṣitebhyaḥ
Genitivejijyūṣitasya jijyūṣitayoḥ jijyūṣitānām
Locativejijyūṣite jijyūṣitayoḥ jijyūṣiteṣu

Compound jijyūṣita -

Adverb -jijyūṣitam -jijyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria