Declension table of ?jijīviṣu

Deva

NeuterSingularDualPlural
Nominativejijīviṣu jijīviṣuṇī jijīviṣūṇi
Vocativejijīviṣu jijīviṣuṇī jijīviṣūṇi
Accusativejijīviṣu jijīviṣuṇī jijīviṣūṇi
Instrumentaljijīviṣuṇā jijīviṣubhyām jijīviṣubhiḥ
Dativejijīviṣuṇe jijīviṣubhyām jijīviṣubhyaḥ
Ablativejijīviṣuṇaḥ jijīviṣubhyām jijīviṣubhyaḥ
Genitivejijīviṣuṇaḥ jijīviṣuṇoḥ jijīviṣūṇām
Locativejijīviṣuṇi jijīviṣuṇoḥ jijīviṣuṣu

Compound jijīviṣu -

Adverb -jijīviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria