Declension table of ?jighāṃsaka

Deva

NeuterSingularDualPlural
Nominativejighāṃsakam jighāṃsake jighāṃsakāni
Vocativejighāṃsaka jighāṃsake jighāṃsakāni
Accusativejighāṃsakam jighāṃsake jighāṃsakāni
Instrumentaljighāṃsakena jighāṃsakābhyām jighāṃsakaiḥ
Dativejighāṃsakāya jighāṃsakābhyām jighāṃsakebhyaḥ
Ablativejighāṃsakāt jighāṃsakābhyām jighāṃsakebhyaḥ
Genitivejighāṃsakasya jighāṃsakayoḥ jighāṃsakānām
Locativejighāṃsake jighāṃsakayoḥ jighāṃsakeṣu

Compound jighāṃsaka -

Adverb -jighāṃsakam -jighāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria