Declension table of ?jigariṣu

Deva

MasculineSingularDualPlural
Nominativejigariṣuḥ jigariṣū jigariṣavaḥ
Vocativejigariṣo jigariṣū jigariṣavaḥ
Accusativejigariṣum jigariṣū jigariṣūn
Instrumentaljigariṣuṇā jigariṣubhyām jigariṣubhiḥ
Dativejigariṣave jigariṣubhyām jigariṣubhyaḥ
Ablativejigariṣoḥ jigariṣubhyām jigariṣubhyaḥ
Genitivejigariṣoḥ jigariṣvoḥ jigariṣūṇām
Locativejigariṣau jigariṣvoḥ jigariṣuṣu

Compound jigariṣu -

Adverb -jigariṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria