Declension table of ?jhillīkaṇṭha

Deva

MasculineSingularDualPlural
Nominativejhillīkaṇṭhaḥ jhillīkaṇṭhau jhillīkaṇṭhāḥ
Vocativejhillīkaṇṭha jhillīkaṇṭhau jhillīkaṇṭhāḥ
Accusativejhillīkaṇṭham jhillīkaṇṭhau jhillīkaṇṭhān
Instrumentaljhillīkaṇṭhena jhillīkaṇṭhābhyām jhillīkaṇṭhaiḥ jhillīkaṇṭhebhiḥ
Dativejhillīkaṇṭhāya jhillīkaṇṭhābhyām jhillīkaṇṭhebhyaḥ
Ablativejhillīkaṇṭhāt jhillīkaṇṭhābhyām jhillīkaṇṭhebhyaḥ
Genitivejhillīkaṇṭhasya jhillīkaṇṭhayoḥ jhillīkaṇṭhānām
Locativejhillīkaṇṭhe jhillīkaṇṭhayoḥ jhillīkaṇṭheṣu

Compound jhillīkaṇṭha -

Adverb -jhillīkaṇṭham -jhillīkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria