Declension table of ?jhañjhāvāta

Deva

MasculineSingularDualPlural
Nominativejhañjhāvātaḥ jhañjhāvātau jhañjhāvātāḥ
Vocativejhañjhāvāta jhañjhāvātau jhañjhāvātāḥ
Accusativejhañjhāvātam jhañjhāvātau jhañjhāvātān
Instrumentaljhañjhāvātena jhañjhāvātābhyām jhañjhāvātaiḥ jhañjhāvātebhiḥ
Dativejhañjhāvātāya jhañjhāvātābhyām jhañjhāvātebhyaḥ
Ablativejhañjhāvātāt jhañjhāvātābhyām jhañjhāvātebhyaḥ
Genitivejhañjhāvātasya jhañjhāvātayoḥ jhañjhāvātānām
Locativejhañjhāvāte jhañjhāvātayoḥ jhañjhāvāteṣu

Compound jhañjhāvāta -

Adverb -jhañjhāvātam -jhañjhāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria