Declension table of ?jhāmaka

Deva

NeuterSingularDualPlural
Nominativejhāmakam jhāmake jhāmakāni
Vocativejhāmaka jhāmake jhāmakāni
Accusativejhāmakam jhāmake jhāmakāni
Instrumentaljhāmakena jhāmakābhyām jhāmakaiḥ
Dativejhāmakāya jhāmakābhyām jhāmakebhyaḥ
Ablativejhāmakāt jhāmakābhyām jhāmakebhyaḥ
Genitivejhāmakasya jhāmakayoḥ jhāmakānām
Locativejhāmake jhāmakayoḥ jhāmakeṣu

Compound jhāmaka -

Adverb -jhāmakam -jhāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria