Declension table of ?jhaṣāśana

Deva

MasculineSingularDualPlural
Nominativejhaṣāśanaḥ jhaṣāśanau jhaṣāśanāḥ
Vocativejhaṣāśana jhaṣāśanau jhaṣāśanāḥ
Accusativejhaṣāśanam jhaṣāśanau jhaṣāśanān
Instrumentaljhaṣāśanena jhaṣāśanābhyām jhaṣāśanaiḥ jhaṣāśanebhiḥ
Dativejhaṣāśanāya jhaṣāśanābhyām jhaṣāśanebhyaḥ
Ablativejhaṣāśanāt jhaṣāśanābhyām jhaṣāśanebhyaḥ
Genitivejhaṣāśanasya jhaṣāśanayoḥ jhaṣāśanānām
Locativejhaṣāśane jhaṣāśanayoḥ jhaṣāśaneṣu

Compound jhaṣāśana -

Adverb -jhaṣāśanam -jhaṣāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria