Declension table of ?jhaṇajhaṇībhūtā

Deva

FeminineSingularDualPlural
Nominativejhaṇajhaṇībhūtā jhaṇajhaṇībhūte jhaṇajhaṇībhūtāḥ
Vocativejhaṇajhaṇībhūte jhaṇajhaṇībhūte jhaṇajhaṇībhūtāḥ
Accusativejhaṇajhaṇībhūtām jhaṇajhaṇībhūte jhaṇajhaṇībhūtāḥ
Instrumentaljhaṇajhaṇībhūtayā jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtābhiḥ
Dativejhaṇajhaṇībhūtāyai jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtābhyaḥ
Ablativejhaṇajhaṇībhūtāyāḥ jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtābhyaḥ
Genitivejhaṇajhaṇībhūtāyāḥ jhaṇajhaṇībhūtayoḥ jhaṇajhaṇībhūtānām
Locativejhaṇajhaṇībhūtāyām jhaṇajhaṇībhūtayoḥ jhaṇajhaṇībhūtāsu

Adverb -jhaṇajhaṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria