Declension table of ?jhaṇajhaṇāyita

Deva

NeuterSingularDualPlural
Nominativejhaṇajhaṇāyitam jhaṇajhaṇāyite jhaṇajhaṇāyitāni
Vocativejhaṇajhaṇāyita jhaṇajhaṇāyite jhaṇajhaṇāyitāni
Accusativejhaṇajhaṇāyitam jhaṇajhaṇāyite jhaṇajhaṇāyitāni
Instrumentaljhaṇajhaṇāyitena jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitaiḥ
Dativejhaṇajhaṇāyitāya jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitebhyaḥ
Ablativejhaṇajhaṇāyitāt jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitebhyaḥ
Genitivejhaṇajhaṇāyitasya jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyitānām
Locativejhaṇajhaṇāyite jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyiteṣu

Compound jhaṇajhaṇāyita -

Adverb -jhaṇajhaṇāyitam -jhaṇajhaṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria