Declension table of ?jhaṇajhaṇārava

Deva

MasculineSingularDualPlural
Nominativejhaṇajhaṇāravaḥ jhaṇajhaṇāravau jhaṇajhaṇāravāḥ
Vocativejhaṇajhaṇārava jhaṇajhaṇāravau jhaṇajhaṇāravāḥ
Accusativejhaṇajhaṇāravam jhaṇajhaṇāravau jhaṇajhaṇāravān
Instrumentaljhaṇajhaṇāraveṇa jhaṇajhaṇāravābhyām jhaṇajhaṇāravaiḥ jhaṇajhaṇāravebhiḥ
Dativejhaṇajhaṇāravāya jhaṇajhaṇāravābhyām jhaṇajhaṇāravebhyaḥ
Ablativejhaṇajhaṇāravāt jhaṇajhaṇāravābhyām jhaṇajhaṇāravebhyaḥ
Genitivejhaṇajhaṇāravasya jhaṇajhaṇāravayoḥ jhaṇajhaṇāravāṇām
Locativejhaṇajhaṇārave jhaṇajhaṇāravayoḥ jhaṇajhaṇāraveṣu

Compound jhaṇajhaṇārava -

Adverb -jhaṇajhaṇāravam -jhaṇajhaṇāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria