Declension table of ?jayottara

Deva

NeuterSingularDualPlural
Nominativejayottaram jayottare jayottarāṇi
Vocativejayottara jayottare jayottarāṇi
Accusativejayottaram jayottare jayottarāṇi
Instrumentaljayottareṇa jayottarābhyām jayottaraiḥ
Dativejayottarāya jayottarābhyām jayottarebhyaḥ
Ablativejayottarāt jayottarābhyām jayottarebhyaḥ
Genitivejayottarasya jayottarayoḥ jayottarāṇām
Locativejayottare jayottarayoḥ jayottareṣu

Compound jayottara -

Adverb -jayottaram -jayottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria