Declension table of ?jayendrasenā

Deva

FeminineSingularDualPlural
Nominativejayendrasenā jayendrasene jayendrasenāḥ
Vocativejayendrasene jayendrasene jayendrasenāḥ
Accusativejayendrasenām jayendrasene jayendrasenāḥ
Instrumentaljayendrasenayā jayendrasenābhyām jayendrasenābhiḥ
Dativejayendrasenāyai jayendrasenābhyām jayendrasenābhyaḥ
Ablativejayendrasenāyāḥ jayendrasenābhyām jayendrasenābhyaḥ
Genitivejayendrasenāyāḥ jayendrasenayoḥ jayendrasenānām
Locativejayendrasenāyām jayendrasenayoḥ jayendrasenāsu

Adverb -jayendrasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria