Declension table of ?jayaśarman

Deva

MasculineSingularDualPlural
Nominativejayaśarmā jayaśarmāṇau jayaśarmāṇaḥ
Vocativejayaśarman jayaśarmāṇau jayaśarmāṇaḥ
Accusativejayaśarmāṇam jayaśarmāṇau jayaśarmaṇaḥ
Instrumentaljayaśarmaṇā jayaśarmabhyām jayaśarmabhiḥ
Dativejayaśarmaṇe jayaśarmabhyām jayaśarmabhyaḥ
Ablativejayaśarmaṇaḥ jayaśarmabhyām jayaśarmabhyaḥ
Genitivejayaśarmaṇaḥ jayaśarmaṇoḥ jayaśarmaṇām
Locativejayaśarmaṇi jayaśarmaṇoḥ jayaśarmasu

Compound jayaśarma -

Adverb -jayaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria