Declension table of ?jayavana

Deva

NeuterSingularDualPlural
Nominativejayavanam jayavane jayavanāni
Vocativejayavana jayavane jayavanāni
Accusativejayavanam jayavane jayavanāni
Instrumentaljayavanena jayavanābhyām jayavanaiḥ
Dativejayavanāya jayavanābhyām jayavanebhyaḥ
Ablativejayavanāt jayavanābhyām jayavanebhyaḥ
Genitivejayavanasya jayavanayoḥ jayavanānām
Locativejayavane jayavanayoḥ jayavaneṣu

Compound jayavana -

Adverb -jayavanam -jayavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria