Declension table of ?jayavahā

Deva

FeminineSingularDualPlural
Nominativejayavahā jayavahe jayavahāḥ
Vocativejayavahe jayavahe jayavahāḥ
Accusativejayavahām jayavahe jayavahāḥ
Instrumentaljayavahayā jayavahābhyām jayavahābhiḥ
Dativejayavahāyai jayavahābhyām jayavahābhyaḥ
Ablativejayavahāyāḥ jayavahābhyām jayavahābhyaḥ
Genitivejayavahāyāḥ jayavahayoḥ jayavahānām
Locativejayavahāyām jayavahayoḥ jayavahāsu

Adverb -jayavaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria