Declension table of ?jayavaha

Deva

NeuterSingularDualPlural
Nominativejayavaham jayavahe jayavahāni
Vocativejayavaha jayavahe jayavahāni
Accusativejayavaham jayavahe jayavahāni
Instrumentaljayavahena jayavahābhyām jayavahaiḥ
Dativejayavahāya jayavahābhyām jayavahebhyaḥ
Ablativejayavahāt jayavahābhyām jayavahebhyaḥ
Genitivejayavahasya jayavahayoḥ jayavahānām
Locativejayavahe jayavahayoḥ jayavaheṣu

Compound jayavaha -

Adverb -jayavaham -jayavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria