Declension table of ?jayatīrthabhikṣu

Deva

MasculineSingularDualPlural
Nominativejayatīrthabhikṣuḥ jayatīrthabhikṣū jayatīrthabhikṣavaḥ
Vocativejayatīrthabhikṣo jayatīrthabhikṣū jayatīrthabhikṣavaḥ
Accusativejayatīrthabhikṣum jayatīrthabhikṣū jayatīrthabhikṣūn
Instrumentaljayatīrthabhikṣuṇā jayatīrthabhikṣubhyām jayatīrthabhikṣubhiḥ
Dativejayatīrthabhikṣave jayatīrthabhikṣubhyām jayatīrthabhikṣubhyaḥ
Ablativejayatīrthabhikṣoḥ jayatīrthabhikṣubhyām jayatīrthabhikṣubhyaḥ
Genitivejayatīrthabhikṣoḥ jayatīrthabhikṣvoḥ jayatīrthabhikṣūṇām
Locativejayatīrthabhikṣau jayatīrthabhikṣvoḥ jayatīrthabhikṣuṣu

Compound jayatīrthabhikṣu -

Adverb -jayatīrthabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria