Declension table of ?jayasvāmipura

Deva

NeuterSingularDualPlural
Nominativejayasvāmipuram jayasvāmipure jayasvāmipurāṇi
Vocativejayasvāmipura jayasvāmipure jayasvāmipurāṇi
Accusativejayasvāmipuram jayasvāmipure jayasvāmipurāṇi
Instrumentaljayasvāmipureṇa jayasvāmipurābhyām jayasvāmipuraiḥ
Dativejayasvāmipurāya jayasvāmipurābhyām jayasvāmipurebhyaḥ
Ablativejayasvāmipurāt jayasvāmipurābhyām jayasvāmipurebhyaḥ
Genitivejayasvāmipurasya jayasvāmipurayoḥ jayasvāmipurāṇām
Locativejayasvāmipure jayasvāmipurayoḥ jayasvāmipureṣu

Compound jayasvāmipura -

Adverb -jayasvāmipuram -jayasvāmipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria