Declension table of ?jayastambha

Deva

MasculineSingularDualPlural
Nominativejayastambhaḥ jayastambhau jayastambhāḥ
Vocativejayastambha jayastambhau jayastambhāḥ
Accusativejayastambham jayastambhau jayastambhān
Instrumentaljayastambhena jayastambhābhyām jayastambhaiḥ jayastambhebhiḥ
Dativejayastambhāya jayastambhābhyām jayastambhebhyaḥ
Ablativejayastambhāt jayastambhābhyām jayastambhebhyaḥ
Genitivejayastambhasya jayastambhayoḥ jayastambhānām
Locativejayastambhe jayastambhayoḥ jayastambheṣu

Compound jayastambha -

Adverb -jayastambham -jayastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria