Declension table of ?jayasena

Deva

MasculineSingularDualPlural
Nominativejayasenaḥ jayasenau jayasenāḥ
Vocativejayasena jayasenau jayasenāḥ
Accusativejayasenam jayasenau jayasenān
Instrumentaljayasenena jayasenābhyām jayasenaiḥ jayasenebhiḥ
Dativejayasenāya jayasenābhyām jayasenebhyaḥ
Ablativejayasenāt jayasenābhyām jayasenebhyaḥ
Genitivejayasenasya jayasenayoḥ jayasenānām
Locativejayasene jayasenayoḥ jayaseneṣu

Compound jayasena -

Adverb -jayasenam -jayasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria