Declension table of ?jayaparājaya

Deva

MasculineSingularDualPlural
Nominativejayaparājayaḥ jayaparājayau jayaparājayāḥ
Vocativejayaparājaya jayaparājayau jayaparājayāḥ
Accusativejayaparājayam jayaparājayau jayaparājayān
Instrumentaljayaparājayena jayaparājayābhyām jayaparājayaiḥ jayaparājayebhiḥ
Dativejayaparājayāya jayaparājayābhyām jayaparājayebhyaḥ
Ablativejayaparājayāt jayaparājayābhyām jayaparājayebhyaḥ
Genitivejayaparājayasya jayaparājayayoḥ jayaparājayānām
Locativejayaparājaye jayaparājayayoḥ jayaparājayeṣu

Compound jayaparājaya -

Adverb -jayaparājayam -jayaparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria