Declension table of ?jayamatī

Deva

FeminineSingularDualPlural
Nominativejayamatī jayamatyau jayamatyaḥ
Vocativejayamati jayamatyau jayamatyaḥ
Accusativejayamatīm jayamatyau jayamatīḥ
Instrumentaljayamatyā jayamatībhyām jayamatībhiḥ
Dativejayamatyai jayamatībhyām jayamatībhyaḥ
Ablativejayamatyāḥ jayamatībhyām jayamatībhyaḥ
Genitivejayamatyāḥ jayamatyoḥ jayamatīnām
Locativejayamatyām jayamatyoḥ jayamatīṣu

Compound jayamati - jayamatī -

Adverb -jayamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria